Weakness Sanskrit Meaning
अबल्यम्, असामर्थ्यम्, आधर्ष्यम्, आबल्यम्, दीनता, दुर्बलता, दुर्बलत्वम्, दौर्बल्य, बलहीनता, बलहीनत्वम्
Definition
अशक्तस्य भावः।
मनोधर्मविशेषः।
कस्यापि वस्तुनः प्राप्तेः सुखभोगस्य वा अभिलाषा।
क्लीबस्य अवस्था भावो वा।
बलहीनस्य शक्तिहीनस्य वा भावः।
कृशतायाः भावः अवस्था वा।
सांख्यमतानुसारं सा अवस्था यस्याम् इन्द्रियाणि बुद्धिः च निष्क्रियाः भवन्ति ।
गुणयोग्यता
Example
असामर्थ्यात् एतद् कार्यं कर्तुं रामः अयोग्यः।
ममतायाः अटनस्य कौतुकम् अस्ति।
शिखण्डिनि क्लीबता आसीत्।
दुर्बलतायाः वशात् महेशः न गन्तुं शक्यते।
व्याधेः अनन्तरं दौर्बल्यम् स्वाभाविकम् एव।
मम उपघातं अशक्तिः वा एव मां अवरोधयति स्म ।
युरोपीयेभ्यः आप
Attain in SanskritFraudulent in SanskritSeedy in SanskritRuthless in SanskritFloor in SanskritPersuasion in SanskritWhole Name in SanskritHorseback Rider in SanskritMountaineering in SanskritPoorness in SanskritConceal in SanskritCastrate in SanskritCarrot in SanskritClose in SanskritRemove in SanskritInsult in SanskritAir in SanskritSeventy-four in SanskritBivouac in SanskritFish Tank in Sanskrit