Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wealth Sanskrit Meaning

अर्थः, द्रविणम्, द्रव्यम्, धनम्, वसुः, वित्तम्, विभवः, सम्पत्तिः, सम्पद्, हिरण्यम्

Definition

अधिकस्य अवस्था भावो वा।
सुवर्णरुप्यकादयः।
सा पुञ्जी या केन अपि उद्योग-व्यापार-व्यवसायादिषु लाभांशप्राप्तेः अपेक्षया निवेशिता अस्ति।
धनांशेन युक्तः।
उपयोगिनां तथा च मूल्यवतां वस्तूनां समूहः।
गणिते अधिकस्य चिह्नम्।

Example

धनस्य अधिकतया कारणात् सः गर्विष्ठः।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
चुम्बकस्य द्वौ धनात्मकौ बिन्दू परस्परात् प्रतिकर्षतः।
पूर्वं गोपालकानां सम्पन्नता तेषां गोरूपं धनम् एव आसीत्।
अस्मिन् गणितस्य प्रश्ने धनस्य स्थाने ऋणस्य चिह्नं दत्तम्।