Weapon Sanskrit Meaning
शस्त्रम्
Definition
तत् आयुधं यद् प्रहारार्थं क्षिप्यते।
कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।
येन आयुध्यते।
शस्यते हिंस्यते अनेन
कस्यापि देशस्य सर्वाणि शस्त्राणि।
क्षिप्यमाणं शस्त्रम्।
तत् वस्तु येन शत्रोः प्रहारः वारयितुं शक्यते।
चिकित्सकस्य अस्त्रविशेषः येन सः शल्यक्रियां कर्तुं प्रभवति।
Example
बाणः एकम् अस्त्रम् अस्ति।
कृषकः विविधान् उपकरणान् उपयुज्यते।
भारतदेशः विदेशात् आयुधानि क्रीणाति।
क्षमाशस्त्रम् करे यस्य दुर्जनः किम् करिष्यति""[सुभा]
शस्त्रसमूहाणां विषये भारतदेशः पाकिस्तानदेशात् अग्रेसरः अ
Fivesome in SanskritMirage in SanskritPiece Of Cake in SanskritSunshine in SanskritReasoned in SanskritCharcoal in SanskritExcuse in SanskritRoof Of The Mouth in SanskritStrength in SanskritPiece Of Cake in SanskritFriendly Relationship in SanskritMoghul in SanskritRegime in SanskritDissolute in SanskritBusy in SanskritCook in SanskritFall in SanskritWealth in SanskritTum in SanskritHaggard in Sanskrit