Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wear Sanskrit Meaning

अम्बरः, आच्छादनम्, आछद्, आभरणम्, क्लम्, ग्लै, द्राघ्, धा, धारणम्, धृ, परिच्छदः, परिधा, परिधानम्, परिश्रम्, प्रसाधनम्, भरणम्, भूषणम्, भृ, वसनम्, वस्, वस्त्रम्, वासः, विभूषणम्, वेशः, वेषः, श्रम्

Definition

यद् अङ्गम् आच्छादयति।
सा चेतना यया सजीवाः जीवन्ति।
वस्त्रादीनां शरीरे कर्त्रभिप्रायः धारणानुकूलः व्यापारः।

प्राणधारणम्
परिधानस्य क्रिया।

Example

अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
तवमेव चिन्तय सखि नोत्तरम् प्रतिभाति मे स्व कार्ये मुह्यते लोको यथा जीवं लभाम्यहम्""[ह.174.73]
अन्तरीयस्य धारणं कृत्वा ब्राह्मणः आसने उपविशति।