Weather Sanskrit Meaning
वायुगुणः, वायुमण्डलम्
Definition
कालविशेषः संवत्सरस्य मासद्वयात्मकः कालः।
जलाशयादीनां एकस्य तीरस्य त्यजनानुकूलः अन्यतीरसंयोगानुकूलः व्यापारः।
कस्मिन् अपि स्थाने विशिष्टसमये वर्षायाः तथा च वायोः या आचक्रिः स्थितिः अस्ति ताम् अभिसमीक्ष्य तस्य स्थानस्य यद् वर्णनं क्रियते तद्।
वर्षे सः विशिष्टः समयः यः कस्यचित् विशिष्टस्य कार्यस्य कृते न
Example
ऋतोः परिवर्तनं प्रकृतिनियमः।
अद्य वायुगुणः अतीव शीतरम्यः अस्ति।
अद्य ऋतुः रम्यः अस्ति।
होलिकायाः वेला भविष्यति।
Dubitable in SanskritMoneylender in SanskritShock in SanskritContain in SanskritSelf-will in SanskritExpectant in SanskritCreation in SanskritHoof in SanskritLeech in SanskritElettaria Cardamomum in SanskritChemical in SanskritKinsfolk in SanskritDie Off in SanskritProvision in SanskritMeaning in SanskritAt Once in SanskritWestern in SanskritFlux in SanskritMaster in SanskritOculus in Sanskrit