Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Weather Sanskrit Meaning

वायुगुणः, वायुमण्डलम्

Definition

कालविशेषः संवत्सरस्य मासद्वयात्मकः कालः।
जलाशयादीनां एकस्य तीरस्य त्यजनानुकूलः अन्यतीरसंयोगानुकूलः व्यापारः।

कस्मिन् अपि स्थाने विशिष्टसमये वर्षायाः तथा च वायोः या आचक्रिः स्थितिः अस्ति ताम् अभिसमीक्ष्य तस्य स्थानस्य यद् वर्णनं क्रियते तद्।
वर्षे सः विशिष्टः समयः यः कस्यचित् विशिष्टस्य कार्यस्य कृते न

Example

ऋतोः परिवर्तनं प्रकृतिनियमः।

अद्य वायुगुणः अतीव शीतरम्यः अस्ति।
अद्य ऋतुः रम्यः अस्ति।
होलिकायाः वेला भविष्यति।