Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Weaver Sanskrit Meaning

कुपिन्दः, कुविन्दः, तन्तुवापः, तन्तुवायः, तन्त्रवापः, तन्त्रवायः, तन्द्रवायः, पटकारः

Definition

कीटविशेषः, ऊर्णा नाभौ यस्य सः।
यः पटनिर्माणं करोति।
जातिविशेषः यः पटस्य निर्मितिः करोति।

Example

नाचारेण विना सृष्टिः ऊर्णनाभेः अपीष्यते न च निःसाधनः कर्ता कश्चित् सृजति किञ्चन ।
तन्तुवायः पटं वयति।