Weaver Sanskrit Meaning
कुपिन्दः, कुविन्दः, तन्तुवापः, तन्तुवायः, तन्त्रवापः, तन्त्रवायः, तन्द्रवायः, पटकारः
Definition
कीटविशेषः, ऊर्णा नाभौ यस्य सः।
यः पटनिर्माणं करोति।
जातिविशेषः यः पटस्य निर्मितिः करोति।
Example
नाचारेण विना सृष्टिः ऊर्णनाभेः अपीष्यते न च निःसाधनः कर्ता कश्चित् सृजति किञ्चन ।
तन्तुवायः पटं वयति।
Pathway in SanskritPrayer in SanskritCymbalist in SanskritHabit in SanskritSensory Receptor in SanskritMesmerized in SanskritRascal in SanskritEar Lobe in SanskritGrouping in SanskritSubtract in SanskritVajra in SanskritPresent in SanskritDire in SanskritRime in SanskritAstounded in SanskritIrradiation in SanskritChickpea in SanskritCarrot in SanskritMight in SanskritGreen in Sanskrit