Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Web Sanskrit Meaning

जालम्, विश्वव्यापिजालम्

Definition

ऊर्णुनाभस्य जालः।
पाटलचक्षुषि तारकस्य अग्रे उद्भूता झिल्लिका।
नैकेषां जालस्थलानां समूहेन निर्मितं सङ्गणकजालं यद् परिसंविदः माध्यमेन शब्दं चित्रमुद्रणञ्च तथा चित्रचालनं प्रस्तौति।

Example

ऊर्णुनाभस्य तन्तुजाले गतः जीवः तस्य भक्ष्यं भवति।
पाटलचक्षुषि नेत्रे पटलम् आगच्छति।
प्रत्येकक्षेत्रसम्बन्धि ज्ञानं विश्वव्यापिजाले सहजतया प्राप्यते।