Weeping Sanskrit Meaning
आक्रन्दः, आरवः, आरावः, आरुतः, क्रोशनम्, खेदान्वित, दुःखमय, रुदनम्, शोकपूर्ण, शोकमय, शोकाकुल, शोकान्वित, समन्युः, सशोक
Definition
सुख-दुःखयोः भावनावेगात् नेत्राभ्याम् अश्रुपतन-रूपः व्यापारः ।
शोकेन ग्रस्तः।
दुःखेन अश्रुपतनरूपा क्रिया।
क्रन्दनात् उत्पन्नः शब्दः।
Example
मातृवियोगात् श्यामः अरोदीत् ।
कस्यापि महात्मनः मृत्युना राष्ट्रं शोकाकुलं भवति।
श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
तस्य विलापः सुदूरं श्रूयते।
Written Symbol in SanskritWaste in SanskritBeset in SanskritUttermost in SanskritTemperature in SanskritCurd in SanskritInfant in SanskritBirch in SanskritLead in SanskritEmbarrassed in SanskritTreatment in SanskritUnilateral in SanskritTake Away in SanskritArgument in SanskritInsanity in SanskritChat in SanskritSet in SanskritBlack Art in SanskritRemainder in SanskritDaubing in Sanskrit