Weight Sanskrit Meaning
उन्मानम्, गरिमा, गुरुता, गुरुत्वम्, गौरवम्, तुला, तोलः, परिमाणम्, भरः, भारः, भारमितिः, मितिः
Definition
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
यः बलवान् अस्ति तथा च यः वीरायते।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
कमपि आश्रित्य व्यर्थमेव जीवनयापनम्।
तृणैः विनिर्मिता स्थूला रज्जुः।
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
पूर्णरूपेण।
विभाजने कृ
Example
अस्य कार्यस्य अनुयोगाधीनता कस्य।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
कर्महीनः पुरुषः पृथिव्यां भारः एव।
तृणतन्त्री भारबन्धनाय उपयुज्यते।
मम
Homily in SanskritContribution in SanskritInvisible in SanskritHoar in SanskritInterrogative in SanskritBay Leaf in SanskritBusiness in SanskritFog in SanskritPurulence in SanskritHearing in SanskritResidue in SanskritSound in SanskritCaltrop in SanskritPicture Gallery in SanskritEngrossment in SanskritStaff in SanskritStorm in SanskritSender in SanskritCachexia in SanskritTransiency in Sanskrit