Weighty Sanskrit Meaning
अखण्डनीय, अखण्ड्य, अतिगुरु, अनुनगुरु, अभङ्गुर, अभङ्ग्य, अभिभार, अभेतव्य, अभेद्य, अलोप्य, अविशीर्य, गुरु, गुरुतर, गुरुभार, गुरुभृत्, दुर्वाहित, भारतर, भारी
Definition
यस्य काये अधिकः मेदः अस्तिः।
महाभारेण युक्तः।
यस्य खण्डनं न भवति।
यस्य खण्डानि न भवन्ति।
यस्यां संकटम् अस्ति।
यः कष्टेन पच्यते।
अत्यधिकया मात्रया।
अतीव बृहत्।
यद् तुलनया अधिकम् उचितम् अस्ति।
Example
गुरुभारां सामग्रीं न उद्वहेत्।
भवतः तर्कः अभेद्यः।
इलेक्ट्रान इति अखण्डनीयं तत्वम्।
सर्पपालनम् इति एकं संशयकरं कार्यम् अस्ति।
दुष्पाच्येन आहारेण मनुष्यः व्याधिग्रस्तः भवति।
घोरया वर्षया जनजीवनम् आकुलीभूतम्।
आचार्यस्य विचारः अस्मद्वविचारात् श्रेयस्करः अस्ति।
Take Away in SanskritHandicap in SanskritCommander in SanskritProud in SanskritRub Out in SanskritDisquieted in SanskritHot in SanskritWriting in SanskritRestricted in SanskritLeap in SanskritFisher in SanskritNeem Tree in SanskritPracticable in SanskritWetnurse in SanskritOutcast in SanskritStressed in SanskritDecide in SanskritExcretion in SanskritServant in SanskritDrenched in Sanskrit