Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Welcome Sanskrit Meaning

आतिथ्यम्

Definition

कस्यापि मान्यवरस्य प्रियस्य वा आगमनावसरे कृतं सादरम् अभिनन्दनम्।
यः आत्मनि आश्रितः।
अतिथ्यर्हः सत्कारः।
यः स्वेच्छानुसारी वर्तते।
यः रुचिम् उत्पादयति।
एकः आम्र प्रकारः
एकः आम्रप्रकारः
आम्राणाम् एकः प्रकारः।

आम्रप्रकारः।
आम्रविशेषः।

Example

रामस्य अयोध्यागमनावसरे अयोध्यावासिनः तस्य भव्यं स्वागतं कृतवन्तः।
अस्माकं देशः स्वतन्त्रः अस्ति।
मनोहरमहोदयः सर्वेषाम् आतिथ्यं करोति।
कतिपय जनाः स्वतन्त्रं जीवनं यापयितुम् इच्छति।