Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Welfare Sanskrit Meaning

कल्याणम्, मङ्गलम्, शुभम्, हितम्

Definition

सुखादिभिः परिपूर्णः।
अन्येषां हितकारकं कर्म।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
रक्षणस्य क्रिया।
कस्यापि वस्तुनः कार्यस्य वा निरीक्षणं कृत्वा तस्य सम्यक् रूपेण स्थापनम् अथवा पालनम्।
भारतदेशस्य महाराष्ट्रराज्यान्तर्गतस्य ठाणेजनपदे वर्तमानं एकं क्षेत्रम् ।

Example

तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
तृष्णायाः त्यागात् सुखं प्राप्यते।
सन्तः मोक्षं प्राप्नुवन्ति।
सुरक्षायाः कृते ये वीराः देशस्य सीमायां तिष्ठन्ति तं प्रति जनाः कृतज्ञाः सन्ति।
सम्यक्तया संवर्धनेन वस्तूनि अधिककालपर्यन्तं सुरक्षितानि भवन्ति।
कल्याणरागः श्रीरागस्य सप्तमः पुत्रः इति मन्यते।
प्राचीने