Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Well Sanskrit Meaning

अतितराम्, अतिवेलम्, अतिशयनम्, अतीवम्, अत्यन्तम्, उच्चकैः, उद्गाढम्, ज्ञाननिधिः, निकामम्, परमतः, परम्, भृशम्, यथायोग्यम्, सफलम्, सम्यक्, सलाभम्, साधु, साधुता, सुष्ठु

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
यस्य स्वादः सुष्ठु।
यस्य सम्भावना अस्ति।
भूमौ खातः अल्पविस्तारो गम्भीरो मण्डलाकृतिः भागः यस्मात् ज

Example

जगति बहवः साधवः जनाः सन्ति।
अहं सोहनं सम्यक् जानामि।
सः तडागे मत्स्याघातं करोति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहित्यम् अनुभवति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
अद्य भोजनं स्वादु अस्ति।
सम्भवतः अद्य