Well Thought Out Sanskrit Meaning
आलोचित, चिन्तित, निरीक्षित, निरुपित, परामृष्ट, प्रतीक्षित, मत, विगणित, विचारित, संचिन्तित, सञ्चिन्तित, समीक्षित, सुचिन्तित, सुनिरुपित, स्मृत
Definition
यः चिन्तायुक्तः।
यस्य समीक्षा कृता वर्तते।
यस्य अवलोकनं कृतम्।
यद् दृष्टम्।
सम्यक्तया नियोजितम्।
Example
सः पुत्रस्य पीडया चिन्तितः अस्ति।
अयं विषयः अस्माभिः चिन्तितः अस्ति अत्र पुनर्विचारस्य आवश्यकता नास्ति।
एतानि पत्राणि मया अवलोकितानि।
कवितायां कविना विलोकितानां दृश्यानां सुन्दरं वर्णनं कृतम्।
राष्ट्रे प्रतिदिनं सुनियोजिताः वधाः भवन्ति।
Bluish in SanskritDominicus in SanskritScruff in SanskritRival in SanskritRemote in SanskritCarelessly in SanskritGlow in SanskritLiquid in SanskritChinese Parsley in SanskritInstructor in SanskritRepair in SanskritBrag in SanskritFixing in SanskritConfusing in SanskritTwenty-four Hour Period in SanskritSpoon in SanskritInundation in SanskritCow Pie in SanskritEndeavor in SanskritProcuress in Sanskrit