Wellbeing Sanskrit Meaning
कल्याणम्, मङ्गलम्, शुभम्
Definition
सुखादिभिः परिपूर्णः।
अन्येषां हितकारकं कर्म।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
Example
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
तृष्णायाः त्यागात् सुखं प्राप्यते।
सुखस्य प्रत्येकस्मिन् चरणे अष्ट सगणाः द्वौ लघुवर्णौ च भवतः।
Member in SanskritThinking in SanskritWispy in SanskritFag in SanskritTropic Of Capricorn in SanskritDisagreeable in SanskritBay in SanskritRadish Plant in SanskritBow in SanskritBlend in SanskritGo Forth in SanskritElsewhere in SanskritUnblushing in SanskritMark in SanskritImitate in SanskritInvestigating in SanskritJuiceless in SanskritIndian Corn in SanskritHereafter in SanskritLeisure Time in Sanskrit