Wellspring Sanskrit Meaning
ज्ञाननिधिः
Definition
तत् स्थानं यस्मात् कस्यापि उत्पत्तिः जायते।
उच्चस्थानात् अवतीर्णः जलप्रवाहः।
कस्मिन्नपि वंशे दीर्घकालात् प्रचलिता रीतिः।
प्राप्तेः साधनम्।
कस्यापि ज्ञानस्य सूचनायाः वा प्राप्तिस्थानम्।
द्रवपदार्थस्य प्रवाहमाणं स्रोतः।
शरीरस्थमार्गविशेषः यस्य सङ्ख्या पुरुषेषु नव तथा च स्त्रीषु
Example
गङ्गायाः प्रभवः गङ्गोत्री इति अस्ति।
निर्झरः प्रकृतेः अनुपमः आविष्कारः अस्ति।
कुलाचाराः अन्यथाकर्तुं न शक्यन्ते।
ऊर्जाप्राप्त्यर्थं वयं नैसर्गिक्यां साधनसम्पत्तौ आश्रिताः स्मः।
विश्वस्तैः सूत्रैः ज्ञातं यद् अस्मिन् नगरे पाकिस्तानिनः हस्तकाः सन्ति।
नद्याः धारां रोधयित्वा सेतोः निर्माणं
Simplicity in SanskritBitterness in SanskritUndisputed in SanskritIndustrious in SanskritArrogation in SanskritDestiny in Sanskrit73 in SanskritGood-looking in SanskritMan And Wife in SanskritEbony in SanskritEdginess in SanskritCongruousness in SanskritCheerfulness in SanskritSmall-grained in SanskritAmiable in SanskritCoriander in SanskritDot in SanskritBronze in SanskritMetropolitan in SanskritInebriated in Sanskrit