Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Welter Sanskrit Meaning

उल्लुठ्, लुट्, लुठ्, विचेष्ट्, विवृत्, संवल्ग्

Definition

कस्मिन्नपि स्थाने निपत्य एकदिक्तः अन्यदिक्पर्यन्तं वेगेन गमनस्य क्रिया।
भूमौ अथवा कस्मिन्नपि स्थाने निपत्य एकदिक्तः अन्यदिक्पर्यन्तं चेष्टनानुकूलः व्यापारः।

Example

बालकेभ्यः मृदायाम् अवलुण्ठनं रोचते।
हठं पूरयितुं बालाः भूमौ लुठन्ति।