West Sanskrit Meaning
पश्चिमदिक्, प्रतीची
Definition
पश्चिमराष्ट्रसम्बन्धी।
सा प्राच्याः सम्मुखा दिक्।
पश्चिमदिक्सम्बन्धी।
यूरोपामेरीकाखण्डे वर्तमानाः देशाः।
Example
अधुना वयं भारतीयाः पाश्चात्यां संस्कृतिम् अनुसरामः।
मम गृहं अस्य स्थानस्य प्रतीच्यां दिशि अस्ति।
सः भारतस्य प्रतीच्ये क्षेत्रे निवसति।
अधुना अधिकेभ्यः भारतीयेभ्यः अपरान्तस्य सङ्गीतं रोचते।
Destroy in SanskritCautious in SanskritPeacock in SanskritHelpless in SanskritFull Phase Of The Moon in SanskritBreeze in SanskritExistence in SanskritImpeccant in SanskritSail in SanskritChickpea in SanskritEmbarrassed in SanskritFull in SanskritSenior Citizen in SanskritCherry in SanskritOn The Job in SanskritDubiousness in SanskritCarbon in SanskritScraps in SanskritPaste in SanskritChop-chop in Sanskrit