Westerly Sanskrit Meaning
अपाच्य, अपाञ्च्, अवर, पश्चिमपवनः, पश्चिमवायुः, पाश्चात्त्य, प्रतीच्य, प्रत्यञ्च्
Definition
पश्चिमराष्ट्रसम्बन्धी।
सा प्राच्याः सम्मुखा दिक्।
पश्चिमदिक्सम्बन्धी।
यूरोपामेरीकाखण्डे वर्तमानाः देशाः।
Example
अधुना वयं भारतीयाः पाश्चात्यां संस्कृतिम् अनुसरामः।
मम गृहं अस्य स्थानस्य प्रतीच्यां दिशि अस्ति।
सः भारतस्य प्रतीच्ये क्षेत्रे निवसति।
अधुना अधिकेभ्यः भारतीयेभ्यः अपरान्तस्य सङ्गीतं रोचते।
Charioteer in SanskritCry in SanskritSparrow in SanskritGlue in SanskritEndeavor in SanskritPiece Of Cake in SanskritPrecious Coral in SanskritCock in SanskritTester in SanskritCrowd in SanskritReap in SanskritLean in SanskritGenial in SanskritIndian Hemp in SanskritAforesaid in SanskritCurcuma Longa in SanskritProsperity in SanskritAddress in SanskritHealthy in SanskritImpure in Sanskrit