Western Sanskrit Meaning
अपाच्य, अपाञ्च्, अवर, पाश्चात्त्य, पाश्चात्य, प्रतीच्य, प्रत्यञ्च्
Definition
पश्चिमराष्ट्रसम्बन्धी।
सा प्राच्याः सम्मुखा दिक्।
पश्चिमदिक्सम्बन्धी।
यूरोपामेरीकाखण्डे वर्तमानाः देशाः।
Example
अधुना वयं भारतीयाः पाश्चात्यां संस्कृतिम् अनुसरामः।
मम गृहं अस्य स्थानस्य प्रतीच्यां दिशि अस्ति।
सः भारतस्य प्रतीच्ये क्षेत्रे निवसति।
अधुना अधिकेभ्यः भारतीयेभ्यः अपरान्तस्य सङ्गीतं रोचते।
Kudos in SanskritWallow in SanskritChoke in SanskritSoaking in SanskritRarely in SanskritRickety in SanskritArm in SanskritHerbaceous Plant in SanskritGuidance in SanskritWesterly in SanskritUsing in Sanskrit200 in SanskritWater in SanskritDestination in SanskritSnappy in SanskritFatherland in SanskritMole in SanskritProtagonist in SanskritDelicately in SanskritRoll in Sanskrit