Wet Sanskrit Meaning
उन्द्, उन्मनम्, क्लिद्, क्लेदः, चिक्लिदम्, तेमः, प्रक्लिद्, प्रुष्, संक्लेदः, स्नेहः
Definition
यद् रोचकं नास्ति।
यस्मिन् स्वादो नास्ति।
रसविहीनः।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
पयसा वा अन्येन द्रवपदार्थेन अनार्द्रस्य आर्द्रीकरणानुकूलः व्यापारः।
जलसदृशं निःसरणवत्।
वायोः वर्तमानं बाष्पस्य प्रमाणम्।
जलबिन्दुपतनम्।
मदोन्मत्तःसुरामत्तः।
यः रसिकः नास्ति।
केषामपि वस्त्वादीनां वर्षणम्।
रसात् उदकात् वा वस्तूनाम् अङ्गानाम
Example
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
अद्यतनीयं भोजनं अस्वादिष्टम्।
शुष्कं फलं नीरसम् अस्ति।
सा क्लिन्नानि वस्त्राणि शोषयति।
कुम्भकारः घटं निर्मातुं मृद् पयसा क्लिद्यति।
द्रवः पात्रस्य आकारं गृ
Apace in SanskritLameness in SanskritPress in SanskritWorship in SanskritPistil in SanskritArgumentation in SanskritRapidness in SanskritInebriated in SanskritTottering in SanskritNib in SanskritStillborn in SanskritUgliness in SanskritAsleep in SanskritBiddy in SanskritIdol Worship in SanskritTurn To in SanskritDare in SanskritTamarind in SanskritTime Lag in SanskritUnwell in Sanskrit