Wheat Sanskrit Meaning
अपूपः, गोधूम, निस्तुषक्षीरः, बहुदुग्धः, म्लेच्छभोजनः, यवनः, रसालः, सुमनाः
Definition
व्रीहिभेदः, गोधूलि-वर्णीयः धान्य-विशेषः, अस्य गुणाः स्निग्धत्वम्, मधुरत्वम्, वात-पित्त-दाह-नाशित्वम्।
व्रीहिभेदः, गोधूलि-वर्णीयः धान्य-विशेषः, अस्य गुणाः-स्निग्धत्वम्, मधुरत्वम्, वात-पित्त-दाह-नाशित्वम्
Example
कृषीवलः गोधूमं भूमौ वपति।
यवगोधूमजम् सर्व पयसश्चैव विक्रिया [मनु 5.25]
Quarrel in SanskritMusculus in SanskritFrog in SanskritStep-down in SanskritObey in SanskritShape in SanskritPeach in Sanskrit8th in SanskritDecent in SanskritToxicodendron Radicans in SanskritIn Front in SanskritPhysical Science in SanskritSprouted in SanskritEndeavor in SanskritScarlet Wisteria Tree in SanskritStranger in SanskritUnspoken in SanskritDepravation in SanskritLowly in SanskritIncident in Sanskrit