Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wheat Sanskrit Meaning

अपूपः, गोधूम, निस्तुषक्षीरः, बहुदुग्धः, म्लेच्छभोजनः, यवनः, रसालः, सुमनाः

Definition

व्रीहिभेदः, गोधूलि-वर्णीयः धान्य-विशेषः, अस्य गुणाः स्निग्धत्वम्, मधुरत्वम्, वात-पित्त-दाह-नाशित्वम्।
व्रीहिभेदः, गोधूलि-वर्णीयः धान्य-विशेषः, अस्य गुणाः-स्निग्धत्वम्, मधुरत्वम्, वात-पित्त-दाह-नाशित्वम्

Example

कृषीवलः गोधूमं भूमौ वपति।
यवगोधूमजम् सर्व पयसश्चैव विक्रिया [मनु 5.25]