Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wheel Sanskrit Meaning

चक्रम्

Definition

वर्तुलाकारे भ्रमत् काष्ठादेः क्रीडनकम्।
चतुश्चक्रिकायुक्तं लघुयानम्।
किम् अपि केन्द्रबिन्दुम् मत्वा तस्य परितः वर्तुलाकारं भ्रमणानुकूलः व्यापारः।
कुलालस्य चक्रम्।
यानादिषु कीले युक्तं तद् वर्तुलम् यस्य गत्या यानादयः चलन्ति।
वाहनविशेषः यः पद्भ्यां प्रचाल्यते।
कस्यापि परितः अटनानुकूलः व्यापारः।

Example

बालकः चक्रिकया क्रीडति।
प्रधानमन्त्री कारयानेन क्षेत्रस्य अभ्यागमं करोति।
सः मन्दिरस्य अभितः प्रदक्षिणेण परिक्राम्यति।
कुम्भकारेण पात्रनिर्माणार्थे कुलालचक्रं वेगेन प्रचालितम्।
अस्य यानस्य अग्रम् अरि उपहतम्।
श्यामः द्