Whip Sanskrit Meaning
कशा, कषा, चर्मयष्टिः, प्रतिष्कषः, भीमा
Definition
कनीयांसः ज्येष्ठस्य वा विशिष्टस्य कार्यस्य विधेः उपवर्णनम्।
हितकारकं कथनम्।
द्रवे पिष्टादिकं संमिश्र्य तस्य मर्दनानुकूलव्यापारः।
अश्वादेः ताडनी।
Example
सः आचार्यस्य निर्देशम् अनुसृत्य सफलीभूतः।
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
सः अपूपाय पिष्टं मर्दति।
भोः अश्वरक्षकः किमर्थं कषया अश्वं ताडयसि।
Ignore in SanskritLarge in SanskritBiscuit in SanskritPanic in SanskritEloquent in SanskritTues in SanskritRepair in SanskritNipple in SanskritJazz Around in SanskritAcerbic in SanskritCimex Lectularius in SanskritArjuna in SanskritSystem in SanskritBegetter in SanskritBunch in SanskritFabulous in SanskritArcheologic in SanskritShaft in SanskritWeighty in SanskritFemale Person in Sanskrit