Whirl Sanskrit Meaning
अभिपरिग्रहणम्, परिभ्रम्, पुटनम्, मथ्, समन्वारभणम्, समवलम्बनम्, सम्परिरभणम्, स्वजनम्
Definition
केषुचन स्थानादिषु परितः भ्रमणम्।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
कस्य अपि पिण्डस्य स्वमेरूम् अनुसृत्य चक्रवदावर्तनानुकूलः व्यापारः।
वर्तुलाकारं वस्तु यद् स्वयं प्रचलति तथा च प्रचलनार्थे अन्यान् सहाय्यं करोति।
वारं वारं गमनागमनस्य क्रिया।
भ्रमणस्य क्रिया।
शरीरस्य सा अवस्था यस्यां सर्वं भ्रमति
Example
कुम्भकारस्य चक्रम् इति एकप्रकारकम् चक्रम् अस्ति।
उपमंडलाधिकारिणं मिलितुं बहु वारं अभिसंयानम् कृतम्।
पृथिवी स्वस्य कक्षायाम् एव परिभ्रमति।
पृथिव्याः अक्षस्य परितः भ्रमणादेव दिवसरात्री भवतः।
अन्नप्राशनस्य अभावात् भ्रमः उद्भवति।
बालकाः चक्रयाने हिन्दोलय
Saw Logs in SanskritDie Out in SanskritPresent in SanskritFleer in SanskritPentad in SanskritMirky in SanskritParticoloured in SanskritCall For in SanskritWoodwork in SanskritVaishnava in SanskritEsurient in SanskritLimpidity in SanskritSpark in SanskritAilment in SanskritFrost in SanskritSeizure in SanskritGoing in SanskritSuicide in SanskritDealings in SanskritGood-looking in Sanskrit