Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Whiskers Sanskrit Meaning

कूर्चकः, कोटः, घोटः, दाढिका, मुखरोमम्, श्मश्रुः

Definition

अवयवविशेषः- ओष्ठाद् अधः कपोल-द्वयात् परः मुखभागः।
पुंसः मुखे वर्धिताः लोमाः।
उत्तरोष्ठे प्रवर्धमानाः केशाः विशेषतः पुरुषेषु दृश्यन्ते।

Example

तस्य हनौ व्रणम् अस्ति।
प्रायः महात्मनां बृहती श्मश्रुः वर्तते।
इदानीन्तनकाले युवभ्यः श्मश्रु न रोचते /ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्। [रघु 15.52]