Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Whistle Sanskrit Meaning

ध्वनिनालः, सीस्कर्त्री

Definition

वाद्यविशेषः- तद् वाद्यं यद् फूत्कारे कृते सीस् इति शब्दायते।
ओष्ठौ संकोच्य वाय्वधिक्षेपेण कृतः ध्वनिः।
सः ध्वनिः यः वायोः बाष्पस्य वा क्षेपणेन भवति ।

Example

आरक्षकः ध्वनिनालं वादयित्वा अन्यान् उपाह्वयते।
श्यामेन कक्षायां यदा प्रवेशः कृतः तदा उच्चैः शीश्कारः कृतः।
बाष्पस्थाल्याः शीश्कारं श्रुत्वा माता पाकगृहे अधावत् ।