Whistle Sanskrit Meaning
ध्वनिनालः, सीस्कर्त्री
Definition
वाद्यविशेषः- तद् वाद्यं यद् फूत्कारे कृते सीस् इति शब्दायते।
ओष्ठौ संकोच्य वाय्वधिक्षेपेण कृतः ध्वनिः।
सः ध्वनिः यः वायोः बाष्पस्य वा क्षेपणेन भवति ।
Example
आरक्षकः ध्वनिनालं वादयित्वा अन्यान् उपाह्वयते।
श्यामेन कक्षायां यदा प्रवेशः कृतः तदा उच्चैः शीश्कारः कृतः।
बाष्पस्थाल्याः शीश्कारं श्रुत्वा माता पाकगृहे अधावत् ।
At The Start in SanskritThick in SanskritXx in SanskritAcceptance in SanskritHeated in SanskritGatekeeper in SanskritTierce in SanskritWintertime in SanskritWell-being in SanskritMachine Shop in SanskritMarry in SanskritRising in SanskritRhus Radicans in SanskritLazy in SanskritRavening in SanskritPuppet in SanskritLove in SanskritPresent in SanskritAccurst in SanskritGravity in Sanskrit