Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

White Sanskrit Meaning

अमल, अर्जुन, अर्जुनछवि, अवदात, कर्क, खरु, गौर, धवल, धौत, पाण्डुर, रजत, वलक्ष, विमल, विशद, शिति, शुक्ल, शुचि, शुभ्र, श्येत, श्वेतः, श्वेतवर्णः, श्वेतवर्णीयः, सित

Definition

सौरमालायाः द्वितीयः खगोलीयपिण्डः।
यस्मिन् रुधिरं नास्ति वा अल्पम् अस्ति।
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
मालादूर्वायाः सुगन्धितं मूलम्।
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
चान्द्रमासे प्रतिपदादिपौर्णमास्यन्तः पञ्चदशतिथ्यात्मकः पक्षः।
यूरोपखण्डस्तः अमेरि

Example

शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।
रुग्णालये नीरक्तस्य कृते रक्तस्य अवश्यकता अस्ति।
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
वायुशीतके उशीरं प्रयुज्यते।
कृषकः मूलकं सेचयति।
अद्य शुक्लपक्षस्य पञ्चमी अस्ति।
मुम्बईनगरे जुहूग्रामे समुद्रतटे नैके श्वेतवर्णीयाः दृश्यन्ते।
प्रायः जनाः स्नुषां गौर