Whole Sanskrit Meaning
पूर्णाङ्गम्, सर्वाङ्गम्
Definition
यद् शेषरहितम्।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
समानः भागः।
यः खण्डितः नास्ति।
पूर्णं यावत् ।
दोषरहितम्।
Example
मम कार्यं समाप्तम् ।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
सा बृहच्चालन्या गोधूमं संमार्जयति।
सः अस्याः घटनायाः समग्रं विवरणम् आरक्षकाय अकथयत्।
एषः लड्डुकः समभागे विभज्यताम्।
वृन्ताकम् अखण्डं पाचयित्वा तस्य शाकं कुर्वन्ति।
Royal House in SanskritCumin in SanskritChest in SanskritCitrus Maxima in SanskritGod in SanskritCoalesce in SanskritBreeding in SanskritUnmatched in SanskritRob in SanskritSupererogatory in SanskritFlow in SanskritDoubtfulness in SanskritOtiose in SanskritDecorated in SanskritShack in SanskritLava in SanskritAir in SanskritLine Drawing in SanskritMahabharatam in SanskritCommingle in Sanskrit