Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Whole Lot Sanskrit Meaning

चयः, धृषुः, प्रकरः, राशिः, संहतिः

Definition

एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
समानवस्तूनाम् उन्नतः समूहः।

Example

अस्मिन् समुदाये नैकाः महिलाः सन्ति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।