Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wicked Sanskrit Meaning

अघिन्, अधम, अधर्मिन्, अनाचारिन्, अवर, जुगुप्सु, नीच, पतित, पातकिन्, पापकर्मन्, पापाचारिन्, पापात्मन्, पापिन्, प्रचण्ड

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
कश्चित् भिन्नः।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
यः दुराचरति।
कांस्यतालसदृशं वाद्यम्।
यद् त्यक्तुं योग्यम्।
यस्माद् तेजाः निर्गतम्।
यः घृणां करोति।
यः सदाचारादिभ्यः भ्रष्टः।
यः दुष्कर्माणि करोति।
निन्दितुं योग्यः।
दधिमन

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
दुर्जनेन सह संगतिः न करणीया।
कीर्तने बहूनि घनानि वाद्यन्ते।
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
भगवते जुगुप्सुः