Wide Sanskrit Meaning
उरु, पृथु, बहुल, मन्थर, वटूरिन्, वितत, विशाल, विस्तीर्ण, विस्तृत, व्यापक, स्थूर, स्फुट
Definition
यत् स्वक्षेत्रे तथा च चतुर्षु दिक्षु व्याप्य स्थितः।
यस्य विस्तारः अधिकः अस्ति।
यस्मिन् विस्तारः अस्ति।
यत् सावधानतया सर्वैः प्रकारैः सम्यक् निरीक्ष्य च निर्मितः।
यद् प्रमाणाद् अत्यधिकम् अस्ति।
यष्टीनां परितः निर्धारितस्थानात् बहिः
Example
लोकमानसे तुलसीविरचितस्य राम-चरित-मानसस्य व्यापकः प्रभावः अस्ति।
एषः मार्गः विस्तीर्णः अस्ति।
एतासां काव्यपङ्क्तिनां विस्तीर्णां व्याख्यां करोतु।
अस्माभिः एका विस्तृता योजना निर्मिता।
मन्त्रीमहोदयेन अस्मिन् वर्षे बृहद् अर्थसङ्कल्पः प्रस्तुतः।
Ganges in SanskritBrave in SanskritPlebiscite in SanskritKill in SanskritBenediction in SanskritStrip in SanskritPromise in SanskritCondition in SanskritCrony in SanskritDissipated in SanskritSmooth in SanskritWindmill in SanskritSpark in SanskritWan in SanskritRat in SanskritHall Porter in SanskritColored in SanskritUnaware in SanskritTegument in SanskritWhole Slew in Sanskrit