Widow Sanskrit Meaning
अनाथा, अभर्तृका, अवीरा, कात्यायनी, गतभर्तृका, निर्नाथा, मृतपतिका, यतिनी, वितन्तुः, विधवा, वृषभी
Definition
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
सा महिला यस्याः पतिः मृतः अस्ति।
यस्याः पतिः मृतः।
Example
सः कलहस्य कारणं ज्ञातुं इच्छति।
मेजर रणवीरं मृत्योः पश्चात् परमवीरचक्रेण सन्मानितं कृतं सः सन्मानः तस्य गतभर्तृकया स्वीकृतः।
बनारसनगरे विधवाश्रमे उष्यमाणानाम् अधवानां स्त्रीणाम् अवस्था अतीव दयनीया अस्ति।
Disgusting in SanskritEve in SanskritGeometry in SanskritHold in SanskritExcellence in SanskritPawpaw in SanskritBlind in SanskritCard in SanskritTraditional in SanskritClear in SanskritImpure in SanskritShamelessness in SanskritSale in SanskritAccomplished in SanskritCompendium in SanskritSvelte in SanskritPledge in SanskritHut in SanskritRubbing in SanskritDetermine in Sanskrit