Widow Woman Sanskrit Meaning
अनाथा, अभर्तृका, अवीरा, कात्यायनी, गतभर्तृका, निर्नाथा, मृतपतिका, यतिनी, वितन्तुः, विधवा, वृषभी
Definition
सा महिला यस्याः पतिः मृतः अस्ति।
यस्याः पतिः मृतः।
Example
मेजर रणवीरं मृत्योः पश्चात् परमवीरचक्रेण सन्मानितं कृतं सः सन्मानः तस्य गतभर्तृकया स्वीकृतः।
बनारसनगरे विधवाश्रमे उष्यमाणानाम् अधवानां स्त्रीणाम् अवस्था अतीव दयनीया अस्ति।
Cardamom in SanskritPrivacy in SanskritAssaulter in SanskritGrace in SanskritBloodsucker in SanskritSight in SanskritHug in SanskritKingdom Of Bhutan in SanskritDrape in SanskritPart in SanskritThief in SanskritSlip in SanskritSurgical Procedure in SanskritEdible in SanskritAt First in SanskritFractious in SanskritPee in SanskritSupervisor in SanskritRecipient in SanskritAilment in Sanskrit