Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Widowed Sanskrit Meaning

अधवा, गतधवा

Definition

यः पापं करोति।
क्लेशदायिनी गतिः।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
सा महिला यस्याः पतिः मृतः अस्ति।

यस्याः पतिः मृतः।

Example

धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।
सः कलहस्य कारणं ज्ञातुं इच्छति।
मेजर रणवीरं मृत्योः पश्चात् परमवीरचक्रेण सन्मानितं कृतं सः सन्मानः तस्य गतभर्तृकया स्वीक