Wild Sanskrit Meaning
आधारहीन, आरण्य, जल्पक, निराधार, प्रलापिन्, भयकर, वन्य, वन्यक्षेत्रम्, संकटपूर्ण, संकटमय, संशयकर
Definition
यस्य आश्रयः नास्ति।
यः पुनः पुनः निरर्थकं वदति।
यः आनन्दयति।
यस्मिन् यथार्थता नास्ति।
यः आश्रयरहितः।
यः बहु भाषते।
कस्यापि क्षेत्रस्य प्रमुखः।
यः सभ्यः नास्ति।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
यः वनम् अधिव
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
रामः चाटुकः अस्ति।
न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
ईश्वरकृपया मूकोऽपि वाचालो भवति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दव
Bashful in SanskritPeach in SanskritHandicap in SanskritHygienics in SanskritAutumn Pumpkin in SanskritPuffed in SanskritRespondent in SanskritEye Infection in SanskritStraight in SanskritMadagascar Pepper in SanskritHungriness in SanskritAppealingness in SanskritRanching in SanskritBlouse in SanskritShoot in SanskritAdoptive in Sanskrit11th in SanskritCharming in SanskritSummon in SanskritMouse in Sanskrit