Wilderness Sanskrit Meaning
वन्यक्षेत्रम्
Definition
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
बृहद् भूभागम् अभिव्याप्य स्थिताः नैकाः वृक्षाः।
Example
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
निसर्गस्य चिन्ताम् अकृत्वा मनुष्यः वनानि एव छेदयति।
Tunnel in SanskritProlusion in SanskritPickax in SanskritFilling in SanskritDust Devil in SanskritStealing in SanskritArgumentation in SanskritBehaviour in SanskritButchery in SanskritGood in SanskritNice in SanskritDevelop in SanskritPower in SanskritFade in SanskritCopious in SanskritEnquiry in SanskritRadiate in SanskritPellucidity in SanskritSorrow in SanskritAffluence in Sanskrit