Will Sanskrit Meaning
मृतपत्रम्, मृतलेखः, स्वीकारपत्रम्
Definition
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
मनोधर्मविशेषः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
इच्छानुकूलः व्यापारः।
वस्तुविषयक-इच्छानुकूलव्यापारः।
प्रीत्यनुकूलः व्यापारः।
सा व्यवस्था यया दायविभागः निश्चीयते।
वैधपत्रविशेषः, यस्मिन् पत्रे मृत्योः उपरान्ता स्वस्य संपत्तेः विनियोगव्यवस्था लिख्यते।
Example
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
न स्पृहयामि अहं भोजनम् अद्य।
सः तस्य बालकान् प्रीणाति।
मया आत्मनः स्वीकारपत्रे तुभ्यं किमपि न प्रदत्तम्।
सर्वैः मृत्युपत्रं प्रागेव अवश्यं लेखनीयम्।
Vaporise in SanskritHebdomad in SanskritDanger in SanskritCry in SanskritTicker in SanskritKnock Off in SanskritChinese Parsley in SanskritLevy in SanskritParadise in SanskritSpirits in SanskritTake Back in SanskritOintment in SanskritBeam in SanskritRub in SanskritHimalayas in SanskritDue in SanskritSick in SanskritWarranted in SanskritDischarge in SanskritIncrease in Sanskrit