Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Will Sanskrit Meaning

मृतपत्रम्, मृतलेखः, स्वीकारपत्रम्

Definition

पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
मनोधर्मविशेषः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
इच्छानुकूलः व्यापारः।
वस्तुविषयक-इच्छानुकूलव्यापारः।
प्रीत्यनुकूलः व्यापारः।
सा व्यवस्था यया दायविभागः निश्चीयते।
वैधपत्रविशेषः, यस्मिन् पत्रे मृत्योः उपरान्ता स्वस्य संपत्तेः विनियोगव्यवस्था लिख्यते।

Example

सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
न स्पृहयामि अहं भोजनम् अद्य।
सः तस्य बालकान् प्रीणाति।
मया आत्मनः स्वीकारपत्रे तुभ्यं किमपि न प्रदत्तम्।
सर्वैः मृत्युपत्रं प्रागेव अवश्यं लेखनीयम्।