Wind Sanskrit Meaning
अपानवायुः, सुषिर-वाद्यम्
Definition
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
गुदस्थः वायुः।
बाष्पशीलं ज्वलनशीलं च हायड्रोकार्बन इत्यस्य मिश्रणम् ।
पचनसंस्थायाम् अजीर्णस्य कारणात् उत्पन्नः वायुः।
दिक्परिवर्तनानुकूलव्यापारः।
परिवर्तनप्रेरणानुकूलः व्यापारः।
देवताविशेषः
भोजनं पाचयितुं वाहनं चालयितुं च आवश्यकम् एकं जीवाश्म ईन्धनम्।
Example
वायुं विना जीवनस्य कल्पनापि अशक्या।
अनीप्सीते अपि अपानवायुः निःसरति।
शिलातैलं परिष्कृत्य अग्नितैलं पीडाज्वालतैलादयः विनिर्मीयन्ते ।
सः लोहस्य यष्टिम् अवनमयति।
उदरे आम्लप्रमाणस्य आधिक्यत्वेन वायुगण्डः भवति।
आचार्यस्य सुसङ्गतिः तम् आध्यात्मिकम् अभिसम्पादयति।
मरुताम् पश
Turmeric in SanskritCommingle in SanskritFroth in SanskritExecutive in SanskritEfflorescent in SanskritEnd in SanskritDemerit in SanskritSpin Around in SanskritOriginate in SanskritGain in SanskritRuby in SanskritRumble in SanskritClaver in SanskritSaccharum Officinarum in SanskritCausa in SanskritSex Activity in SanskritEggplant Bush in SanskritMagnolia in SanskritGarden Egg in SanskritUnbecoming in Sanskrit