Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wind Sanskrit Meaning

अपानवायुः, सुषिर-वाद्यम्

Definition

विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
गुदस्थः वायुः।

बाष्पशीलं ज्वलनशीलं च हायड्रोकार्बन इत्यस्य मिश्रणम् ।
पचनसंस्थायाम् अजीर्णस्य कारणात् उत्पन्नः वायुः।
दिक्परिवर्तनानुकूलव्यापारः।
परिवर्तनप्रेरणानुकूलः व्यापारः।
देवताविशेषः
भोजनं पाचयितुं वाहनं चालयितुं च आवश्यकम् एकं जीवाश्म ईन्धनम्।

Example

वायुं विना जीवनस्य कल्पनापि अशक्या।
अनीप्सीते अपि अपानवायुः निःसरति।

शिलातैलं परिष्कृत्य अग्नितैलं पीडाज्वालतैलादयः विनिर्मीयन्ते ।
सः लोहस्य यष्टिम् अवनमयति।
उदरे आम्लप्रमाणस्य आधिक्यत्वेन वायुगण्डः भवति।
आचार्यस्य सुसङ्गतिः तम् आध्यात्मिकम् अभिसम्पादयति।
मरुताम् पश