Window Sanskrit Meaning
कुद्वारम्, गवाक्षः, वातायनम्
Definition
प्रासादादिषु विशिष्टजनानां प्रवेशार्हं द्वारम्।
वातस्य गमनागमनमार्गः।
गृहस्य गुप्तं द्वारम्।
Example
शत्रुणा गुप्तद्वारं ज्ञातम् तेनैव च मार्गेण सः अन्तः प्रविष्टः।
अस्मिन् कोष्ठे एकः गवाक्षः अस्ति।
आरक्षरकाणाम् आगमनस्य वार्तां श्रुत्वा मनोहरः अन्तर्द्वारेण पलायितः।
बहिः गमनसमये गवाक्षजालम् अवश्यं तालकय।
अलिन्दः गवाक्षजालेन
Dart in SanskritCollected in SanskritBurst in SanskritConstipation in SanskritDeep in SanskritWearable in SanskritSorghum Bicolor in SanskritFundament in SanskritCracking in SanskritCoordinate in SanskritWasting in SanskritHalf Dozen in SanskritGreenness in SanskritStark in SanskritWatch in SanskritAsshole in SanskritViviparous in SanskritExertion in SanskritDefence in SanskritStark in Sanskrit