Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Window Sanskrit Meaning

कुद्वारम्, गवाक्षः, वातायनम्

Definition

प्रासादादिषु विशिष्टजनानां प्रवेशार्हं द्वारम्।
वातस्य गमनागमनमार्गः।
गृहस्य गुप्तं द्वारम्।

Example

शत्रुणा गुप्तद्वारं ज्ञातम् तेनैव च मार्गेण सः अन्तः प्रविष्टः।
अस्मिन् कोष्ठे एकः गवाक्षः अस्ति।
आरक्षरकाणाम् आगमनस्य वार्तां श्रुत्वा मनोहरः अन्तर्द्वारेण पलायितः।
बहिः गमनसमये गवाक्षजालम् अवश्यं तालकय।
अलिन्दः गवाक्षजालेन