Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wing Sanskrit Meaning

आकाशेन गम्, आकाशेन या, उड्डी, उत्पत्, खे विसृप्, गरुत्, छदः, छदनम्, डी, तनुरुहः, तनुरूहः, द्हधिः, नेपथ्यगृहम्, नेपथ्यम्, पक्षः, पक्ष्म, पतत्रम्, पत्, पत्रम्, प्रडी, प्रोत्पत्, बाहुकुत्थः, वाजः, वियति विसृप्, समुत्पत्, सम्पत्

Definition

कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
खगादीनाम् अवयवविशेषः।

यन्त्रविशेषः यस्य आन्दोलनात् वायुः वहति।
चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगुरुः तथा च जलनिरोधकः वर्तते।
कस्यापि विषयस्य द्वयोः अधिकयोः परस्परविरोधिनोः तत्वयोः सिद्धान्तयोः वा दलयोः एकम्।
तत् वचनं

Example

अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।

श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।
भगवान् कृष्णः मस्तके मयूरस्य पक्षं धारयति स्म।
भवान् कस्मिन् पक्षे।
प्रथमतः भवान् स्वस्य पक्षं न्यायाधीशस्य