Winning Sanskrit Meaning
जिष्णु, विजयिन्, विजेता
Definition
यद् कर्तुं शक्यते।
युद्धे क्रीडायां वा शत्रुपराङ्मुखीकरणम्।
सङ्ग्रामे विपक्षिणां विरुद्धं जयप्राप्त्यनुकूलः व्यापारः।
स्पर्धादिषु यशःप्राप्त्यनुकूलः व्यापारः।
यः नाशं करोति।
यः पराजयते।
येन विजयः प्राप्तः।
जलकण्टकस्य आकृतेः ताराणां समूहविशेषः यः वैदिके काले अष्टाविंशं नक्षत्रं मतम्।
Example
एतद् कार्यं शक्यम् अहं करिष्यामि।
अद्य क्रीडायां भारतस्य जयः अभवत्।
पाण्डवाः स्वबान्धवानां विरुद्धम् आरब्धं सङ्ग्रामं विजिग्यिरे।
मंजुलः राज्यस्तरीयायां स्पर्धायां जयम् आप्नोत्।
जिष्णुना राज्ञा पराजितः राजा बद्धः।
जनैः जयी स्कन्धेभ्यः उद्धृतः।
खगोलशास्त्रीयाः अभिजितस्य विषये सविस्त
Crocus Sativus in SanskritToothsome in SanskritBully in SanskritRenewal in SanskritUnusefulness in SanskritDig in SanskritWishful in SanskritMulberry Fig in SanskritCock in SanskritYoung Person in SanskritMentha Spicata in SanskritCutting in SanskritShoes in SanskritFrequently in SanskritMischievous in SanskritPridefulness in SanskritNegligible in SanskritVajra in SanskritMercilessness in SanskritCancer in Sanskrit