Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Winter Sanskrit Meaning

शीतकः, शीतकालः, सहाः, हेमन्तः, हैमनः

Definition

यः चञ्चलः नास्ति।
यद् उष्णं नास्ति।
तत् पेयं यद् शीतलम् अस्ति अथवा हिमादिभिः संमिश्र्य शीतीभवति।
शरीरस्य सा अनुभूतिः या तापमानह्रासात् प्रादुर्भवति तथा च यस्याम् और्ण-वस्त्र-परिधानस्य।
पशूनां क्षेत्रादिषु उद्भूतस्य तृणस्य भक्षणानुकूलव्यापारः।
यः न प्रज्वलति।
यस्मिन् उग्रता भीषणता वा नास्ति।

Example

सः प्रकृत्या गम्भीरः अस्ति।
पथिकः नद्याः शीतलं जलं पिबति।
सः चायस्य स्थाने शीतलपेयं पिबति।
प्रातःकालात् आरभ्य अहं शैत्यम् अनुभवामि।
गौः क्षेत्रे चरति।
सा शान्ते अग्नौ जलं सिञ्चति।
रोहितस्य शान्तः स्वभावः सर्वेभ्यः रोचते।
तेन पीनसस्य भेषजं क्रीतम