Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wire Sanskrit Meaning

तन्तुः, तन्त्री, तन्त्रीवार्ता, तारप्रेषः, दूरलेखः

Definition

कांस्यतालसदृशं वाद्यम्।
चक्षोः तारा।
श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस्मात् अलङ्कारादयः निर्मीयन्ते।
धातुं वितत्य प्राप्तः तन्तुसदृशः पदार्थः।

वस्तुकार्यादीनाम् आनुपूर्व्यस्य अवस्था।
कर्णाभूषणविशेषः, कर्णे धारणार्थे पुष्पसदृशम् आभूषणम्
परस्परेण सह वर्तमानः संवादादिकः योगः।

Example

कीर्तने बहूनि घनानि वाद्यन्ते।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
सा रजतस्य अलङ्कारान् धारयति।
एषः दूरध्वनेः तन्तुः अस्ति।

परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
मम कृते ग्रामात्