Wire Sanskrit Meaning
तन्तुः, तन्त्री, तन्त्रीवार्ता, तारप्रेषः, दूरलेखः
Definition
कांस्यतालसदृशं वाद्यम्।
चक्षोः तारा।
श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस्मात् अलङ्कारादयः निर्मीयन्ते।
धातुं वितत्य प्राप्तः तन्तुसदृशः पदार्थः।
वस्तुकार्यादीनाम् आनुपूर्व्यस्य अवस्था।
कर्णाभूषणविशेषः, कर्णे धारणार्थे पुष्पसदृशम् आभूषणम्
परस्परेण सह वर्तमानः संवादादिकः योगः।
Example
कीर्तने बहूनि घनानि वाद्यन्ते।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
सा रजतस्य अलङ्कारान् धारयति।
एषः दूरध्वनेः तन्तुः अस्ति।
परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
मम कृते ग्रामात्
Spikelet in SanskritKeen in SanskritTheism in SanskritAppease in SanskritSize Up in SanskritFjord in SanskritVulture in SanskritShine in SanskritNonsensical in SanskritTimetable in SanskritRadiate in SanskritGreen in SanskritMountain Pass in SanskritMarch in SanskritBiyearly in SanskritFisherman in SanskritCoalesce in SanskritNeem Tree in SanskritCurcuma Domestica in SanskritInsult in Sanskrit