Wish Sanskrit Meaning
रुच्, शुभकामना, स्पृह्, हितेच्छा
Definition
मनोधर्मविशेषः।
अभीष्टस्य भावः।
वमथोः व्याधिः।
वस्तुविषयक-इच्छानुकूलव्यापारः।
आशीर्वचनानुकूलव्यापारः।
Example
सः अभिरुच्याः अनुसरेण कार्यं करोति।
सः कसनेन ग्रस्तः अस्ति।
न स्पृहयामि अहं भोजनम् अद्य।
भिक्षुकः मनोवाञ्छितां भिक्षां प्राप्य गृहिणीम् आशीषं ददाति।
Olfactory Organ in SanskritJailor in SanskritIdolatry in SanskritTerpsichorean in SanskritBloodsucker in SanskritBetter-looking in SanskritSneak in SanskritPoison Ivy in SanskritSodbuster in SanskritBud in SanskritSparge in SanskritAuspicious in SanskritNipple in SanskritShower in SanskritUgly in SanskritPolitical Party in SanskritLaunch in SanskritTerror-stricken in SanskritLose in SanskritExertion in Sanskrit