Wishful Sanskrit Meaning
अभिलाषिन्, अभिलाषुक, अभीप्सु, अर्थिन्, आशंसु, इच्छान्वित, इच्छावत्, इच्छु, इच्छुक, इष्टी, ईप्सु, कम्र, कामवत्, कामायान, कामिन्, कामुक, जिघृक्षु, तृष्णक, परिप्रेप्सु, प्रेप्सु, लालसिन्, लुब्ध, लोभिन्, वाञ्छिन्, सस्पृह, साकांक्ष
Definition
आशया युक्तः।
यः प्रकर्षेण यशः आकाङ्क्षते।
यः इच्छति।
यः महतीम् आकाङ्क्षां अपेक्षते सः ।
Example
बालकाः मिष्टान्नं लुब्धया दृष्ट्या पश्यन्ति।
श्यामः आजिगीषुः अस्ति।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
कदाचित् कतिपयानां महत्त्वाकाङ्क्षिणां अत्यधिकः लोभः समाजस्य पतने सहभागी भवति ।
Unknot in SanskritUnity in SanskritFelicity in SanskritDevoid in SanskritLordship in SanskritTwelve Noon in SanskritNicker in SanskritLink in SanskritComplacent in SanskritUnplumbed in SanskritAtomic Number 80 in SanskritPretense in SanskritPartitioning in SanskritSherbert in SanskritTaciturnly in SanskritNephew in SanskritPalma Christi in SanskritAuthoress in SanskritToxicodendron Radicans in SanskritSubjugate in Sanskrit