Witch Sanskrit Meaning
अभिचारिणी, डाकिनी, पुतना, माया, मायाकारिणी, मायिनी
Definition
मृतस्त्रियः आत्मनः सा अवस्था या गत्याभावात् अनिष्टानि कार्याणि करोति।
क्रूरा तथा च कलहप्रिया स्त्री।
सा स्त्री या अन्यान् वञ्चयति।
या यातुं करोति।
स्त्री अभिचारी।
Example
विज्ञानयुगेऽपि नैके जनाः मायिनीं विश्वसन्ति।
दुष्टा इव आचरणं सुलभं किन्तु साध्वी इव न।
मायाविनी ग्राम्यान् वञ्चित्वा अपलायत्।
ग्रामस्थाः अस्रपाम् अताडयन्।
मायिनी मायां दर्शयति।
Manger in SanskritClose-knit in SanskritTolerate in SanskritLarge Intestine in SanskritNostril in SanskritRetainer in SanskritEra in SanskritFoundation in SanskritSodding in SanskritLaboratory in SanskritSprinkle in SanskritFifty in SanskritMoving Ridge in SanskritOwl in SanskritVerify in SanskritTimpani in SanskritLviii in SanskritThievery in SanskritRow in SanskritMeld in Sanskrit