Without Doubt Sanskrit Meaning
असन्दिग्धम्, असंशयम्, निःसंशयम्
Definition
कस्मिन्नपि स्थाने निवासकर्ता।
चिन्तायाः विरहितत्वम्।
विना कम् अपि सन्देहम्।
यः वश्यः न भवति।
यः आयत्तः नास्ति।
पूर्णरूपेण।
यः न भ्रान्तः।
निश्चयेन भवितव्यम्।
यद् तार्किकं नास्ति।
संशयस्य अभावः।
कस्मिन्नपि स्थाने उष्यमाणः जीवः।
कस्मिन्नपि परिस्थितौ निश्चितरूपेण ।
Example
अत्र निवासिनः सर्वे प्रार्थ्यन्ते अपरिचितं कमपि शरणं न दातुम्।
सः स्वकक्षे निश्चिन्ततया अस्वपित्।
भोः, निःसंशयम् अहम् एतत् कार्यं कर्तुं समर्थो अस्मि।
मनः अवश्यं नास्ति तद् ध्यानेन योगेन वा वश्यं कर्तुं शक्यते।
अर्जुनेन पृष्टं हे माधव एतद् अनायत्तं मनः
Flow in SanskritUnmatched in SanskritResponsibility in SanskritBonny in SanskritRelaxation in SanskritDeal in SanskritRuby in SanskritCharge Up in SanskritDecorated in SanskritStrained in SanskritBright in SanskritPure in SanskritAss in SanskritQuintet in SanskritClosure in SanskritAdministrator in SanskritCat in SanskritArsehole in SanskritBickering in SanskritFat in Sanskrit