Witness Sanskrit Meaning
दर्शी, द्रष्टा, परिषद्यः, पारिषदः, पारिषद्यः, पार्षदः, प्रत्यक्षदर्शी, प्रमाणकर्ता, प्रेक्षकः, प्रेक्षणिकः, प्रेक्षमाणः, प्रेक्षिलोकः, प्रेक्षी, वृत्तज्ञः, साक्षी, साक्ष्यम्
Definition
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
चक्षुषा वस्तुनः वर्णाकृतिग्रहणानुकूलः व्यापारः।
सा उक्तिः येन तत्वं सिद्धं भवति।
येन घटना स्वचक्षुषा दृष्टा।
कस्मिञ्चित् विवादविषये स्
Example
वृक्षाणां रक्षणं कर्तव्यम्।
तस्य कार्यं परीक्ष्यते प्रथमम्।
सः चित्रम् अपश्यत्।
प्रमाणस्य अभावात् अपराधी मुक्तः।
आरक्षिकाः हत्याविषये प्रत्यक्षदर्शिनः पृच्छाति।
अस्मिन् विवादे प्रतिवादिना मिथ्या साक्षी प्रस्तुतः।
इदानींतने काले जनाः धनप्राप्त्यर्