Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wobbly Sanskrit Meaning

जर्जर, जीर्ण

Definition

यद् पुराणत्वात् अपक्षीणप्रायम्।
चूर्णादिसम्मार्जनयन्त्रम्।
यः नौकां चालयति।
यः अवदारितः।
सुगन्धिता वनस्पतिः।

Example

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
सः चालन्या गोधूमचूर्णं सम्मार्जयति।
नाविकः नौकां वेगेन चालयति।
अस्य भग्नस्य ऐतिहासिकभवनस्य निष्कृतिः आवश्यकी।
सः स्थविरम् उन्मूलयति।